Original

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ २२ ॥

Segmented

यदा भूत-पृथग्भावम् एकस्थम् अनुपश्यति तत एव च विस्तारम् ब्रह्म सम्पद्यते तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
भूत भूत pos=n,comp=y
पृथग्भावम् पृथग्भाव pos=n,g=m,c=2,n=s
एकस्थम् एकस्थ pos=a,g=m,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
तत ततस् pos=i
एव एव pos=i
pos=i
विस्तारम् विस्तार pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i