Original

दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् ।अज्ञातानां च विज्ञानात्संबोधाद्बुद्धिरुच्यते ॥ २० ॥

Segmented

दृश्यम् पश्यति यः पश्यन् स चक्षुष्मान् स बुद्धिमान् अज्ञातानाम् च विज्ञानात् संबोधाद् बुद्धिः उच्यते

Analysis

Word Lemma Parse
दृश्यम् दृश् pos=va,g=n,c=2,n=s,f=krtya
पश्यति दृश् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
चक्षुष्मान् चक्षुष्मत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
अज्ञातानाम् अज्ञात pos=a,g=n,c=6,n=p
pos=i
विज्ञानात् विज्ञान pos=n,g=n,c=5,n=s
संबोधाद् सम्बोध pos=n,g=m,c=5,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat