Original

एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि ।निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥ २ ॥

Segmented

एभिः पाप्मभिः आविष्टो राज्यम् त्वम् अभिकाङ्क्षसि निरामिषो विनिर्मुक्तः प्रशान्तः सु सुखी भव

Analysis

Word Lemma Parse
एभिः इदम् pos=n,g=m,c=3,n=p
पाप्मभिः पाप्मन् pos=n,g=m,c=3,n=p
आविष्टो आविश् pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिकाङ्क्षसि अभिकाङ्क्ष् pos=v,p=2,n=s,l=lat
निरामिषो निरामिष pos=a,g=m,c=1,n=s
विनिर्मुक्तः विनिर्मुच् pos=va,g=m,c=1,n=s,f=part
प्रशान्तः प्रशम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot