Original

प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् ।जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते ॥ १९ ॥

Segmented

प्रज्ञा-प्रासादम् आरुह्य न शोचय् शोचतो जनान् जगती-स्थान् इव अद्रि-स्थः मन्द-बुद्धि अवेक्षते

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
शोचय् शोचय् pos=va,g=m,c=2,n=p,f=krtya
शोचतो शुच् pos=va,g=m,c=2,n=p,f=part
जनान् जन pos=n,g=m,c=2,n=p
जगती जगती pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=2,n=p
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat