Original

आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् ।ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् ॥ १६ ॥

Segmented

आमिषम् बन्धनम् लोके कर्म इह उक्तम् तथा आमिषम् ताभ्याम् विमुक्तः पाशाभ्याम् पदम् आप्नोति तद्-परम्

Analysis

Word Lemma Parse
आमिषम् आमिष pos=n,g=n,c=1,n=s
बन्धनम् बन्धन pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
इह इह pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
आमिषम् आमिष pos=n,g=n,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=5,n=d
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
पाशाभ्याम् पाश pos=n,g=m,c=5,n=d
पदम् पद pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
परम् पर pos=n,g=n,c=2,n=s