Original

तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः ।विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः ॥ १५ ॥

Segmented

तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः विमुच्य देहान् वै भान्ति मृत्योः अविषयम् गताः

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
pos=i
पाविताः पावय् pos=va,g=m,c=1,n=p,f=part
विमुच्य विमुच् pos=vi
देहान् देह pos=n,g=m,c=2,n=p
वै वै pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
अविषयम् अविषय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part