Original

पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ ।ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥ १४ ॥

Segmented

पन्थानौ पितृ-यानः च देव-यानः च विश्रुतौ ईजानाः पितृ-यानेन देव-यानेन मोक्षिणः

Analysis

Word Lemma Parse
पन्थानौ पथिन् pos=n,g=,c=1,n=d
पितृ पितृ pos=n,comp=y
यानः यान pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
यानः यान pos=n,g=m,c=1,n=s
pos=i
विश्रुतौ विश्रु pos=va,g=m,c=1,n=d,f=part
ईजानाः यज् pos=va,g=m,c=1,n=p,f=part
पितृ पितृ pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
देव देव pos=n,comp=y
यानेन यान pos=n,g=n,c=3,n=s
मोक्षिणः मोक्षिन् pos=a,g=m,c=1,n=p