Original

संकल्पेषु निरारम्भो निराशो निर्ममो भव ।विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥ १२ ॥

Segmented

संकल्पेषु निरारम्भो निराशो निर्ममो भव विशोकम् स्थानम् आतिष्ठ इह च अमुत्र च अव्ययम्

Analysis

Word Lemma Parse
संकल्पेषु संकल्प pos=n,g=m,c=7,n=p
निरारम्भो निरारम्भ pos=a,g=m,c=1,n=s
निराशो निराश pos=a,g=m,c=1,n=s
निर्ममो निर्मम pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
विशोकम् विशोक pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s