Original

यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः ।तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥ ११ ॥

Segmented

यः च इमाम् वसुधाम् कृत्स्नाम् प्रशासेद् अखिलाम् नृपः तुल्य-अश्म-काञ्चनः यः च स कृतार्थो न पार्थिवः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
प्रशासेद् प्रशास् pos=v,p=3,n=s,l=vidhilin
अखिलाम् अखिल pos=a,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
तुल्य तुल्य pos=a,comp=y
अश्म अश्मन् pos=n,comp=y
काञ्चनः काञ्चन pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s