Original

पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा ।अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः ॥ १० ॥

Segmented

पत्त्र-आहारैः अश्मकुट्टैः दन्तोलूखलिकैः तथा अब्भक्षैः वायुभक्षैः च तैः अयम् नरको जितः

Analysis

Word Lemma Parse
पत्त्र पत्त्र pos=n,comp=y
आहारैः आहार pos=n,g=m,c=3,n=p
अश्मकुट्टैः अश्मकुट्ट pos=n,g=m,c=3,n=p
दन्तोलूखलिकैः दन्तोलूखलिक pos=a,g=m,c=3,n=p
तथा तथा pos=i
अब्भक्षैः अब्भक्ष pos=n,g=m,c=3,n=p
वायुभक्षैः वायुभक्ष pos=n,g=m,c=3,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
नरको नरक pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part