Original

युधिष्ठिर उवाच ।असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता ।बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः ॥ १ ॥

Segmented

युधिष्ठिर उवाच असंतोषः प्रमादः च मदो रागो अप्रशान्त-ता बलम् मोहो अभिमानः च उद्वेगः च अपि सर्वशः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असंतोषः असंतोष pos=n,g=m,c=1,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
pos=i
मदो मद pos=n,g=m,c=1,n=s
रागो राग pos=n,g=m,c=1,n=s
अप्रशान्त अप्रशान्त pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
मोहो मोह pos=n,g=m,c=1,n=s
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सर्वशः सर्वशस् pos=i