Original

पुत्र उवाच ।मृत्युनाभ्याहतो लोको जरया परिवारितः ।अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ॥ ९ ॥

Segmented

पुत्र उवाच मृत्युना अभ्याहतः लोको जरया परिवारितः अहः-रात्राः पतन्ति एते ननु कस्मात् न बुध्यसे

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अभ्याहतः अभ्याहन् pos=va,g=m,c=1,n=s,f=part
लोको लोक pos=n,g=m,c=1,n=s
जरया जरा pos=n,g=f,c=3,n=s
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
अहः अहर् pos=n,comp=y
रात्राः रात्र pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
ननु ननु pos=i
कस्मात् कस्मात् pos=i
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat