Original

पितोवाच ।कथमभ्याहतो लोकः केन वा परिवारितः ।अमोघाः काः पतन्तीह किं नु भीषयसीव माम् ॥ ८ ॥

Segmented

पिता उवाच कथम् अभ्याहतो लोकः केन वा परिवारितः अमोघाः काः पतन्ति इह किम् नु भीषयसि इव माम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
अभ्याहतो अभ्याहन् pos=va,g=m,c=1,n=s,f=part
लोकः लोक pos=n,g=m,c=1,n=s
केन pos=n,g=m,c=3,n=s
वा वा pos=i
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
अमोघाः अमोघ pos=a,g=f,c=1,n=p
काः pos=n,g=f,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
इह इह pos=i
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
भीषयसि भीषय् pos=v,p=2,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s