Original

पुत्र उवाच ।एवमभ्याहते लोके समन्तात्परिवारिते ।अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ ७ ॥

Segmented

पुत्र उवाच एवम् अभ्याहते लोके समन्तात् परिवारिते अमोघासु पतन्तीषु किम् धीर इव भाषसे

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अभ्याहते अभ्याहन् pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
समन्तात् समन्तात् pos=i
परिवारिते परिवारय् pos=va,g=m,c=7,n=s,f=part
अमोघासु अमोघ pos=a,g=f,c=7,n=p
पतन्तीषु पत् pos=va,g=f,c=7,n=p,f=part
किम् pos=n,g=n,c=2,n=s
धीर धीर pos=a,g=m,c=1,n=s
इव इव pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat