Original

पितोवाच ।वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितॄणाम् ।अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ ६ ॥

Segmented

पिता उवाच वेदान् अधीत्य ब्रह्मचर्येण पुत्र पुत्रान् इच्छेत् पावन-अर्थम् पितॄणाम् अग्नीन् आधाय विधिवत् च इष्ट-यज्ञः वनम् प्रविश्य अथ मुनिः बुभूषेत्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेदान् वेद pos=n,g=m,c=2,n=p
अधीत्य अधी pos=vi
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
पावन पावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
आधाय आधा pos=vi
विधिवत् विधिवत् pos=i
pos=i
इष्ट यज् pos=va,comp=y,f=part
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अथ अथ pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
बुभूषेत् बुभूष् pos=v,p=3,n=s,l=vidhilin