Original

धीरः किं स्वित्तात कुर्यात्प्रजानन्क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् ।पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् ॥ ५ ॥

Segmented

धीरः किम् स्वित् तात कुर्यात् प्रजानन् क्षिप्रम् हि आयुः भ्रश्यते मानवानाम् पितः तत् आचक्ष्व यथा अर्थ-योगम् मे आनुपूर्वया येन धर्मम् चरेयम्

Analysis

Word Lemma Parse
धीरः धीर pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
स्वित् स्विद् pos=i
तात तात pos=n,g=m,c=8,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्रजानन् प्रज्ञा pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
हि हि pos=i
आयुः आयुस् pos=n,g=n,c=1,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
मानवानाम् मानव pos=n,g=m,c=6,n=p
पितः पितृ pos=n,g=,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
यथा यथा pos=i
अर्थ अर्थ pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आनुपूर्वया आनुपूर्व pos=n,g=f,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरेयम् चर् pos=v,p=1,n=s,l=vidhilin