Original

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।मोक्षधर्मार्थकुशलो लोकतत्त्वविचक्षणः ॥ ४ ॥

Segmented

सो ऽब्रवीत् पितरम् पुत्रः स्वाध्याय-करणे रतम् मोक्ष-धर्म-अर्थ-कुशलः लोक-तत्त्व-विचक्षणः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
करणे करण pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s