Original

भीष्म उवाच ।पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप ।तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ ३७ ॥

Segmented

भीष्म उवाच पुत्रस्य एतत् वचः श्रुत्वा तथा अकार्षीत् पिता नृप तथा त्वम् अपि वर्तस्व सत्य-धर्म-परायणः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
अकार्षीत् कृ pos=v,p=3,n=s,l=lun
पिता पितृ pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s