Original

किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि ।आत्मानमन्विच्छ गुहां प्रविष्टं पितामहस्ते क्व गतः पिता च ॥ ३६ ॥

Segmented

किम् ते धनैः बान्धवैः वा अपि किम् ते किम् ते दारैः ब्राह्मण यो मरिष्यसि आत्मानम् अन्विच्छ गुहाम् प्रविष्टम् पितामहः ते क्व गतः पिता च

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धनैः धन pos=n,g=n,c=3,n=p
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दारैः दार pos=n,g=m,c=3,n=p
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
मरिष्यसि मृ pos=v,p=2,n=s,l=lrt
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
गुहाम् गुहा pos=n,g=f,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्व क्व pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
pos=i