Original

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।शीले स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥ ३५ ॥

Segmented

न एतादृशम् ब्राह्मणस्य अस्ति वित्तम् यथा एक-ता सम-ता सत्य-ता च शीले स्थितिः दण्ड-निधानम् आर्जवम् ततस् ततस् च उपरमः क्रियाभ्यः

Analysis

Word Lemma Parse
pos=i
एतादृशम् एतादृश pos=a,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
वित्तम् वित्त pos=n,g=n,c=1,n=s
यथा यथा pos=i
एक एक pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सम सम pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
सत्य सत्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
शीले शील pos=n,g=n,c=7,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
दण्ड दण्ड pos=n,comp=y
निधानम् निधान pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
pos=i
उपरमः उपरम pos=n,g=m,c=1,n=s
क्रियाभ्यः क्रिया pos=n,g=f,c=5,n=p