Original

आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा ।आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ ३४ ॥

Segmented

आत्मनि एव आत्मना जात आत्म-निष्ठः ऽप्रजो ऽपि वा आत्मनि एव भविष्यामि न माम् तारयति प्रजा

Analysis

Word Lemma Parse
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
जात जन् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
निष्ठः निष्ठा pos=n,g=m,c=1,n=s
ऽप्रजो अप्रज pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
pos=i
माम् मद् pos=n,g=,c=2,n=s
तारयति तारय् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s