Original

यस्य वाङ्मनसी स्यातां सम्यक्प्रणिहिते सदा ।तपस्त्यागश्च योगश्च स वै सर्वमवाप्नुयात् ॥ ३२ ॥

Segmented

यस्य वाच्-मनसी स्याताम् सम्यक् प्रणिहिते सदा तपः त्यागः च योगः च स वै सर्वम् अवाप्नुयात्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वाच् वाच् pos=n,comp=y
मनसी मनस् pos=n,g=n,c=1,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
सम्यक् सम्यक् pos=i
प्रणिहिते प्रणिधा pos=va,g=n,c=1,n=d,f=part
सदा सदा pos=i
तपः तपस् pos=n,g=n,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
योगः योग pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin