Original

पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति ।अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत् ॥ ३१ ॥

Segmented

पशु-यज्ञैः कथम् हिंस्रैः मादृशो यष्टुम् अर्हति अन्तवद्भिः उत प्राज्ञः क्षत्र-यज्ञैः पिशाच-वत्

Analysis

Word Lemma Parse
पशु पशु pos=n,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
कथम् कथम् pos=i
हिंस्रैः हिंस्र pos=a,g=m,c=3,n=p
मादृशो मादृश pos=a,g=m,c=1,n=s
यष्टुम् यज् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
अन्तवद्भिः अन्तवत् pos=a,g=m,c=3,n=p
उत उत pos=i
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
पिशाच पिशाच pos=n,comp=y
वत् वत् pos=i