Original

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।वाङ्मनःकर्मयज्ञश्च भविष्याम्युदगायने ॥ ३० ॥

Segmented

शान्ति-यज्ञ-रतः दान्तो ब्रह्मयज्ञे स्थितो मुनिः वाच्-मनः-कर्म-यज्ञः च भविष्यामि उदक्-आयने

Analysis

Word Lemma Parse
शान्ति शान्ति pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
ब्रह्मयज्ञे ब्रह्मयज्ञ pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
उदक् उदञ्च् pos=a,comp=y
आयने आयन pos=n,g=n,c=7,n=s