Original

द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।बभूव पुत्रो मेधावी मेधावी नाम नामतः ॥ ३ ॥

Segmented

द्विजातेः कस्यचित् पार्थ स्वाध्याय-निरतस्य वै बभूव पुत्रो मेधावी मेधावी नाम नामतः

Analysis

Word Lemma Parse
द्विजातेः द्विजाति pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
निरतस्य निरम् pos=va,g=m,c=6,n=s,f=part
वै वै pos=i
बभूव भू pos=v,p=3,n=s,l=lit
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
मेधावी मेधाविन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s