Original

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।समदुःखसुखः क्षेमी मृत्युं हास्याम्यमर्त्यवत् ॥ २९ ॥

Segmented

सो ऽहम् हि अहिंस्रः सत्य-अर्थी काम-क्रोध-बहिष्कृतः सम-दुःख-सुखः क्षेमी मृत्युम् हास्यामि अमर्त्य-वत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
अहिंस्रः अहिंस्र pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
बहिष्कृतः बहिष्कृ pos=va,g=m,c=1,n=s,f=part
सम सम pos=n,comp=y
दुःख दुःख pos=n,comp=y
सुखः सुख pos=n,g=m,c=1,n=s
क्षेमी क्षेमिन् pos=a,g=m,c=1,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
हास्यामि हा pos=v,p=1,n=s,l=lrt
अमर्त्य अमर्त्य pos=a,comp=y
वत् वत् pos=i