Original

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।मृत्युमापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ २८ ॥

Segmented

अमृतम् च एव मृत्युः च द्वयम् देहे प्रतिष्ठितम् मृत्युम् आपद्यते मोहात् सत्येन आपद्यते ऽमृतम्

Analysis

Word Lemma Parse
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
द्वयम् द्वय pos=n,g=n,c=1,n=s
देहे देह pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आपद्यते आपद् pos=v,p=3,n=s,l=lat
मोहात् मोह pos=n,g=m,c=5,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
आपद्यते आपद् pos=v,p=3,n=s,l=lat
ऽमृतम् अमृत pos=n,g=n,c=2,n=s