Original

तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।सत्यारामः समो दान्तः सत्येनैवान्तकं जयेत् ॥ २७ ॥

Segmented

तस्मात् सत्य-व्रत-आचारः सत्य-योग-परायणः सत्य-आरामः समो दान्तः सत्येन एव अन्तकम् जयेत्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सत्य सत्य pos=n,comp=y
व्रत व्रत pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
योग योग pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सत्येन सत्य pos=n,g=n,c=3,n=s
एव एव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
जयेत् जि pos=v,p=3,n=s,l=vidhilin