Original

न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।ऋते सत्यमसंत्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ २६ ॥

Segmented

न मृत्यु-सेनाम् आयान्तीम् जातु कश्चित् प्रबाधते ऋते सत्यम् असंत्याज्यम् सत्ये हि अमृतम् आश्रितम्

Analysis

Word Lemma Parse
pos=i
मृत्यु मृत्यु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
आयान्तीम् आया pos=va,g=f,c=2,n=s,f=part
जातु जातु pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रबाधते प्रबाध् pos=v,p=3,n=s,l=lat
ऋते ऋते pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
असंत्याज्यम् असंत्याज्य pos=a,g=n,c=2,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
हि हि pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part