Original

न हिंसयति यः प्राणान्मनोवाक्कायहेतुभिः ।जीवितार्थापनयनैः कर्मभिर्न स बध्यते ॥ २५ ॥

Segmented

न हिंसयति यः प्राणान् मनः-वाच्-काय-हेतुभिः जीवित-अर्थ-अपनयनैः कर्मभिः न स बध्यते

Analysis

Word Lemma Parse
pos=i
हिंसयति हिंसय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
मनः मनस् pos=n,comp=y
वाच् वाच् pos=n,comp=y
काय काय pos=n,comp=y
हेतुभिः हेतु pos=n,g=m,c=3,n=p
जीवित जीवित pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
अपनयनैः अपनयन pos=n,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat