Original

मृत्योर्वा गृहमेवैतद्या ग्रामे वसतो रतिः ।देवानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ २३ ॥

Segmented

मृत्योः वा गृहम् एव एतत् या ग्रामे वसतो रतिः देवानाम् एष वै गोष्ठो यद् अरण्यम् इति श्रुतिः

Analysis

Word Lemma Parse
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
वा वा pos=i
गृहम् गृह pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
रतिः रति pos=n,g=f,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
गोष्ठो गोष्ठ pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अरण्यम् अरण्य pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s