Original

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ २२ ॥

Segmented

जातम् एव अन्तकः ऽन्ताय जरा च अन्वेति देहिनम् अनुषक्ता द्वयेन एते भावाः स्थावर-जङ्गमाः

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
ऽन्ताय अन्त pos=n,g=m,c=4,n=s
जरा जरा pos=n,g=f,c=1,n=s
pos=i
अन्वेति अन्वि pos=v,p=3,n=s,l=lat
देहिनम् देहिन् pos=n,g=m,c=2,n=s
अनुषक्ता अनुषञ्ज् pos=va,g=m,c=1,n=p,f=part
द्वयेन द्वय pos=n,g=n,c=3,n=s
एते एतद् pos=n,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p