Original

मृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ २१ ॥

Segmented

मृत्युः जरा च व्याधिः च दुःखम् च अनेक-कारणम् अनुषक्तम् यदा देहे किम् स्वस्थ इव तिष्ठसि

Analysis

Word Lemma Parse
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
जरा जरा pos=n,g=f,c=1,n=s
pos=i
व्याधिः व्याधि pos=n,g=m,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
अनेक अनेक pos=a,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
अनुषक्तम् अनुषञ्ज् pos=va,g=n,c=1,n=s,f=part
यदा यदा pos=i
देहे देह pos=n,g=m,c=7,n=s
किम् किम् pos=i
स्वस्थ स्वस्थ pos=a,g=m,c=1,n=s
इव इव pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat