Original

तं पुत्रपशुसंमत्तं व्यासक्तमनसं नरम् ।सुप्तं व्याघ्रं महौघो वा मृत्युरादाय गच्छति ॥ १७ ॥

Segmented

तम् पुत्र-पशु-संमत्तम् व्यासक्त-मनसम् नरम् सुप्तम् व्याघ्रम् महा-ओघः वा मृत्युः आदाय गच्छति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
पशु पशु pos=n,comp=y
संमत्तम् सम्मद् pos=va,g=m,c=2,n=s,f=part
व्यासक्त व्यासञ्ज् pos=va,comp=y,f=part
मनसम् मनस् pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओघः ओघ pos=n,g=m,c=1,n=s
वा वा pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat