Original

युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ।कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ १५ ॥

Segmented

युवा एव धर्म-शीलः स्याद् अनिमित्तम् हि जीवितम् कृते धर्मे भवेत् कीर्तिः इह प्रेत्य च वै सुखम्

Analysis

Word Lemma Parse
युवा युवन् pos=n,g=m,c=1,n=s
एव एव pos=i
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनिमित्तम् अनिमित्त pos=a,g=n,c=1,n=s
हि हि pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
इह इह pos=i
प्रेत्य प्रे pos=vi
pos=i
वै वै pos=i
सुखम् सुख pos=n,g=n,c=1,n=s