Original

श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ।को हि जानाति कस्याद्य मृत्युसेना निवेक्ष्यते ॥ १४ ॥

Segmented

श्वस् कर्तव्यम् अद्य कुर्वीत पूर्वाह्णे च अपराह्णिकम् न हि प्रतीक्षते मृत्युः कृतम् वा अस्य न वा कृतम् को हि जानाति कस्य अद्य मृत्यु-सेना निवेक्ष्यते

Analysis

Word Lemma Parse
श्वस् श्वस् pos=i
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
अद्य अद्य pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
pos=i
अपराह्णिकम् अपराह्णिक pos=a,g=n,c=2,n=s
pos=i
हि हि pos=i
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
वा वा pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
हि हि pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
मृत्यु मृत्यु pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
निवेक्ष्यते निविश् pos=v,p=3,n=s,l=lrt