Original

अनवाप्तेषु कामेषु मृत्युरभ्येति मानवम् ।शष्पाणीव विचिन्वन्तमन्यत्रगतमानसम् ।वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १२ ॥

Segmented

अनवाप्तेषु कामेषु मृत्युः अभ्येति मानवम् शष्पानि इव विचिन्वन्तम् अन्यत्र गत-मानसम् वृकी इव उरणम् आसाद्य मृत्युः आदाय गच्छति

Analysis

Word Lemma Parse
अनवाप्तेषु अनवाप्त pos=a,g=m,c=7,n=p
कामेषु काम pos=n,g=m,c=7,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
मानवम् मानव pos=n,g=m,c=2,n=s
शष्पानि शष्प pos=n,g=n,c=2,n=p
इव इव pos=i
विचिन्वन्तम् विचि pos=va,g=m,c=2,n=s,f=part
अन्यत्र अन्यत्र pos=i
गत गम् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s
वृकी वृकी pos=n,g=f,c=1,n=s
इव इव pos=i
उरणम् उरण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat