Original

यदाहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।सोऽहं कथं प्रतीक्षिष्ये जालेनापिहितश्चरन् ॥ १० ॥

Segmented

यदा अहम् एतत् जानामि न मृत्युः तिष्ठति इति ह सो ऽहम् कथम् प्रतीक्षिष्ये जालेन अपिहितः चरन्

Analysis

Word Lemma Parse
यदा यदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
प्रतीक्षिष्ये प्रतीक्ष् pos=v,p=1,n=s,l=lrt
जालेन जाल pos=n,g=n,c=3,n=s
अपिहितः अपिधा pos=va,g=m,c=1,n=s,f=part
चरन् चर् pos=va,g=m,c=1,n=s,f=part