Original

युधिष्ठिर उवाच ।अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच अतिक्रामति काले ऽस्मिन् सर्व-भूत-क्षय-आवहे किम् श्रेयः प्रतिपद्येत तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतिक्रामति अतिक्रम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
क्षय क्षय pos=n,comp=y
आवहे आवह pos=a,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
प्रतिपद्येत प्रतिपद् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s