Original

पुत्रशोकाभिसंतप्तं राजानं शोकविह्वलम् ।विषण्णवदनं दृष्ट्वा विप्रो वचनमब्रवीत् ॥ ९ ॥

Segmented

पुत्र-शोक-अभिसंतप्तम् राजानम् शोक-विह्वलम् विषण्ण-वदनम् दृष्ट्वा विप्रो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
विषण्ण विषद् pos=va,comp=y,f=part
वदनम् वदन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विप्रो विप्र pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan