Original

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः ॥ ८ ॥

Segmented

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् यथा सेनजितम् विप्रः कश्चिद् इति अब्रवीत् वचः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
यथा यथा pos=i
सेनजितम् सेनजित् pos=n,g=m,c=2,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s