Original

भीष्म उवाच ।नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥ ७ ॥

Segmented

भीष्म उवाच नष्टे धने वा दारे वा पुत्रे पितरि वा मृते अहो दुःखम् इति ध्यायञ् शोकस्य अपचितिम् चरेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नष्टे नश् pos=va,g=n,c=7,n=s,f=part
धने धन pos=n,g=n,c=7,n=s
वा वा pos=i
दारे दार pos=n,g=m,c=7,n=s
वा वा pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
वा वा pos=i
मृते मृ pos=va,g=m,c=7,n=s,f=part
अहो अहो pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
इति इति pos=i
ध्यायञ् ध्या pos=va,g=m,c=1,n=s,f=part
शोकस्य शोक pos=n,g=m,c=6,n=s
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin