Original

युधिष्ठिर उवाच ।नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह ॥ ६ ॥

Segmented

युधिष्ठिर उवाच नष्टे धने वा दारे वा पुत्रे पितरि वा मृते यया बुद्ध्या नुदेत् शोकम् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नष्टे नश् pos=va,g=n,c=7,n=s,f=part
धने धन pos=n,g=n,c=7,n=s
वा वा pos=i
दारे दार pos=n,g=m,c=7,n=s
वा वा pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
वा वा pos=i
मृते मृ pos=va,g=m,c=7,n=s,f=part
यया यद् pos=n,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
नुदेत् नुद् pos=v,p=3,n=s,l=vidhilin
शोकम् शोक pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s