Original

भीष्म उवाच ।एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः ।पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् ॥ ५३ ॥

Segmented

भीष्म उवाच एतैः च अन्यैः च विप्रस्य हेतुमद्भिः प्रभाषितैः पर्यवस्थापितो राजा सेनजित् मुमुदे सुखम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतैः एतद् pos=n,g=n,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
हेतुमद्भिः हेतुमत् pos=a,g=n,c=3,n=p
प्रभाषितैः प्रभाषित pos=n,g=n,c=3,n=p
पर्यवस्थापितो पर्यवस्थापय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सेनजित् सेनजित् pos=n,g=m,c=1,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
सुखम् सुखम् pos=i