Original

सुखं निराशः स्वपिति नैराश्यं परमं सुखम् ।आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला ॥ ५२ ॥

Segmented

सुखम् निराशः स्वपिति नैराश्यम् परमम् सुखम् आशाम् अनाशाम् कृत्वा हि सुखम् स्वपिति पिङ्गला

Analysis

Word Lemma Parse
सुखम् सुखम् pos=i
निराशः निराश pos=a,g=m,c=1,n=s
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
नैराश्यम् नैराश्य pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
अनाशाम् अनाश pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
हि हि pos=i
सुखम् सुखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
पिङ्गला पिङ्गला pos=n,g=f,c=1,n=s