Original

अकामाः कामरूपेण धूर्ता नरकरूपिणः ।न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि ॥ ५० ॥

Segmented

अकामाः काम-रूपेण धूर्ता नरक-रूपिणः न पुनः वञ्चयिष्यन्ति प्रतिबुद्धा अस्मि जागृमि

Analysis

Word Lemma Parse
अकामाः अकाम pos=a,g=m,c=1,n=p
काम काम pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
धूर्ता धूर्त pos=a,g=m,c=1,n=p
नरक नरक pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
pos=i
पुनः पुनर् pos=i
वञ्चयिष्यन्ति वञ्चय् pos=v,p=3,n=p,l=lrt
प्रतिबुद्धा प्रतिबुध् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
जागृमि जागृ pos=v,p=1,n=s,l=lat