Original

एवं व्यवसिते लोके बहुदोषे युधिष्ठिर ।आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः ॥ ५ ॥

Segmented

एवम् व्यवसिते लोके बहु-दोषे युधिष्ठिर आत्म-मोक्ष-निमित्तम् वै यतेत मतिमान् नरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
व्यवसिते व्यवसा pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
बहु बहु pos=a,comp=y
दोषे दोष pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
आत्म आत्मन् pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
वै वै pos=i
यतेत यत् pos=v,p=3,n=s,l=vidhilin
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s