Original

संकेते पिङ्गला वेश्या कान्तेनासीद्विनाकृता ।अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा ॥ ४७ ॥

Segmented

संकेते पिङ्गला वेश्या कान्तेन आसीत् विनाकृता अथ कृच्छ्र-गता शान्ताम् बुद्धिम् आस्थापयत् तदा

Analysis

Word Lemma Parse
संकेते संकेत pos=n,g=m,c=7,n=s
पिङ्गला पिङ्गला pos=n,g=f,c=1,n=s
वेश्या वेश्या pos=n,g=f,c=1,n=s
कान्तेन कान्त pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
विनाकृता विनाकृत pos=a,g=f,c=1,n=s
अथ अथ pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
शान्ताम् शम् pos=va,g=f,c=2,n=s,f=part
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थापयत् आस्थापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i