Original

अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव ।यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् ॥ ४६ ॥

Segmented

अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव यथा सा कृच्छ्र-काले ऽपि लेभे धर्मम् सनातनम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
पिङ्गलया पिङ्गला pos=n,g=f,c=3,n=s
गीता गा pos=va,g=f,c=2,n=p,f=part
गाथाः गाथा pos=n,g=f,c=2,n=p
श्रूयन्ति श्रु pos=v,p=3,n=p,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
यथा यथा pos=i
सा तद् pos=n,g=f,c=1,n=s
कृच्छ्र कृच्छ्र pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s