Original

यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः ।तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति ॥ ४० ॥

Segmented

यदा संहरते कामान् कूर्मो अङ्गानि इव सर्वशः तदा आत्म-ज्योतिः आत्मा च आत्मनि एव प्रसीदति

Analysis

Word Lemma Parse
यदा यदा pos=i
संहरते संहृ pos=v,p=3,n=s,l=lat
कामान् काम pos=n,g=m,c=2,n=p
कूर्मो कूर्म pos=n,g=m,c=1,n=s
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
इव इव pos=i
सर्वशः सर्वशस् pos=i
तदा तदा pos=i
आत्म आत्मन् pos=n,comp=y
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat